A 187-11 Vāmadevasaṃhitā
Manuscript culture infobox
Filmed in: A 187/11
Title: Vāmadevasaṃhitā
Dimensions: 26 x 10.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1024
Remarks:
Reel No. A 187-11
Inventory No. 85070
Title Vāmadevasaṃhitā
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing folios: 1, 2
Size 26.0 x 10.5 cm
Folios 62
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso and in the middle left-hand margin word śrī is written of the verso
Place of Deposit NAK
Accession No. 1/1024
Manuscript Features
Excerpts
Beginning
///-ccāraṇamātreṇa vājimedhaphalapradā |
vājipeyātirātrādi,jyotiṣṭomādisiddhidā ||
yasyaikavārasmaraṇāt tulāpuruṣakoṭayaḥ ||
hiraṇyagarbhakoṭiś ca gosahasā(!)rbudārppaṇaṃ ||
na samāni mahābhāgāḥ śreṣṭhā(!) sarvam anuṣṭhiyaṃ |
brahmatvaṃ vā śivatvaṃ vā haritvaṃ vā tathā surāḥ ||
prāsādajapatas siddhye,n nātra kāryyā vicāraṇā |
atraikavarṇasmaraṇa,n mahāpāpavatāny api ||
upapāpasahasrāṇi, pāpāni ca sahasraśaḥ |
saṃkalīkaraṇādīni, malinīkaraṇāni ca || (fol. 1v1–6)
End
akāmena naro vāpi nityasiddhiḥ śivo bhavet |
iti pūjāvidhānaṃ te proktaṃ pātakanaśanaṃ ||
sarvvakalyāṇadaṃ puṃsāṃ mahāpātakhāri ca |
ekakālaṃ dvikālaṃ vā trikālaṃ vā varānane ||
pūjāvidhānaṃ prajapanapūjāyāḥ phalam āpnuyāt |
aśvameghaśataṃ yena kṛtaṃ tena paraṃ tv idaṃ ||
pūjāvidhānaṃ japtaṃ cet sahasraguṇitaṃ bhavet || = || (fol. 64r5–64v1)
Colophon
iti śrīvāmadevasaṃhitāyāṃ māheśvarasiddhāṃte prāsādapūjāvidhir nama saptadaśo [ʼ]dhyāyaḥ || = || (fol. 64v1–2)
Microfilm Details
Reel No. A 187/11
Date of Filming 01-11-1971
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 22v–23r
Catalogued by BK
Date 16-06-2008
Bibliography