A 187-11 Vāmadevasaṃhitā

Template:NR

Manuscript culture infobox

Filmed in: A 187/11
Title: Vāmadevasaṃhitā
Dimensions: 26 x 10.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1024
Remarks:


Reel No. A 187-11

Inventory No. 85070

Title Vāmadevasaṃhitā

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios: 1, 2

Size 26.0 x 10.5 cm

Folios 62

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso and in the middle left-hand margin word śrī is written of the verso

Place of Deposit NAK

Accession No. 1/1024

Manuscript Features

Excerpts

Beginning

///-ccāraṇamātreṇa vājimedhaphalapradā |

vājipeyātirātrādi,jyotiṣṭomādisiddhidā ||

yasyaikavārasmaraṇāt tulāpuruṣakoṭayaḥ ||

hiraṇyagarbhakoṭiś ca gosahasā(!)rbudārppaṇaṃ ||

na samāni mahābhāgāḥ śreṣṭhā(!) sarvam anuṣṭhiyaṃ |

brahmatvaṃ vā śivatvaṃ vā haritvaṃ vā tathā surāḥ ||

prāsādajapatas siddhye,n nātra kāryyā vicāraṇā |

atraikavarṇasmaraṇa,n mahāpāpavatāny api ||

upapāpasahasrāṇi, pāpāni ca sahasraśaḥ |

saṃkalīkaraṇādīni, malinīkaraṇāni ca || (fol. 1v1–6)

End

akāmena naro vāpi nityasiddhiḥ śivo bhavet |

iti pūjāvidhānaṃ te proktaṃ pātakanaśanaṃ ||

sarvvakalyāṇadaṃ puṃsāṃ mahāpātakhāri ca |

ekakālaṃ dvikālaṃ vā trikālaṃ vā varānane ||

pūjāvidhānaṃ prajapanapūjāyāḥ phalam āpnuyāt |

aśvameghaśataṃ yena kṛtaṃ tena paraṃ tv idaṃ ||

pūjāvidhānaṃ japtaṃ cet sahasraguṇitaṃ bhavet || = || (fol. 64r5–64v1)

Colophon

iti śrīvāmadevasaṃhitāyāṃ māheśvarasiddhāṃte prāsādapūjāvidhir nama saptadaśo [ʼ]dhyāyaḥ || = || (fol. 64v1–2)

Microfilm Details

Reel No. A 187/11

Date of Filming 01-11-1971

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 22v–23r

Catalogued by BK

Date 16-06-2008

Bibliography